Answer :

Answer:

इदानीं अहं एतत् लघुवृक्षं रोपयिष्यामि!

सदा सर्वदा तत् मम एव अस्ति।

यदा वयसो वृद्धिं प्राप्स्यति तदा आकाशस्य पार्श्वे मम वृक्षं द्रष्टुं नेत्राणि उत्तोलयिष्यामि।

एकं महत्, उन्नतं, सजीवं वस्तु अहं द्रष्टुं शक्नोमि।

सः मम वृक्षः इति जानामि चेत् कियद् आनन्दम् अनुभवामि।

Other Questions